Declension table of ?śīlavṛttavid

Deva

NeuterSingularDualPlural
Nominativeśīlavṛttavit śīlavṛttavidī śīlavṛttavindi
Vocativeśīlavṛttavit śīlavṛttavidī śīlavṛttavindi
Accusativeśīlavṛttavit śīlavṛttavidī śīlavṛttavindi
Instrumentalśīlavṛttavidā śīlavṛttavidbhyām śīlavṛttavidbhiḥ
Dativeśīlavṛttavide śīlavṛttavidbhyām śīlavṛttavidbhyaḥ
Ablativeśīlavṛttavidaḥ śīlavṛttavidbhyām śīlavṛttavidbhyaḥ
Genitiveśīlavṛttavidaḥ śīlavṛttavidoḥ śīlavṛttavidām
Locativeśīlavṛttavidi śīlavṛttavidoḥ śīlavṛttavitsu

Compound śīlavṛttavit -

Adverb -śīlavṛttavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria