Declension table of ?śīlavṛttadhara

Deva

NeuterSingularDualPlural
Nominativeśīlavṛttadharam śīlavṛttadhare śīlavṛttadharāṇi
Vocativeśīlavṛttadhara śīlavṛttadhare śīlavṛttadharāṇi
Accusativeśīlavṛttadharam śīlavṛttadhare śīlavṛttadharāṇi
Instrumentalśīlavṛttadhareṇa śīlavṛttadharābhyām śīlavṛttadharaiḥ
Dativeśīlavṛttadharāya śīlavṛttadharābhyām śīlavṛttadharebhyaḥ
Ablativeśīlavṛttadharāt śīlavṛttadharābhyām śīlavṛttadharebhyaḥ
Genitiveśīlavṛttadharasya śīlavṛttadharayoḥ śīlavṛttadharāṇām
Locativeśīlavṛttadhare śīlavṛttadharayoḥ śīlavṛttadhareṣu

Compound śīlavṛttadhara -

Adverb -śīlavṛttadharam -śīlavṛttadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria