Declension table of ?śīlavṛddhā

Deva

FeminineSingularDualPlural
Nominativeśīlavṛddhā śīlavṛddhe śīlavṛddhāḥ
Vocativeśīlavṛddhe śīlavṛddhe śīlavṛddhāḥ
Accusativeśīlavṛddhām śīlavṛddhe śīlavṛddhāḥ
Instrumentalśīlavṛddhayā śīlavṛddhābhyām śīlavṛddhābhiḥ
Dativeśīlavṛddhāyai śīlavṛddhābhyām śīlavṛddhābhyaḥ
Ablativeśīlavṛddhāyāḥ śīlavṛddhābhyām śīlavṛddhābhyaḥ
Genitiveśīlavṛddhāyāḥ śīlavṛddhayoḥ śīlavṛddhānām
Locativeśīlavṛddhāyām śīlavṛddhayoḥ śīlavṛddhāsu

Adverb -śīlavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria