Declension table of ?śīlatva

Deva

NeuterSingularDualPlural
Nominativeśīlatvam śīlatve śīlatvāni
Vocativeśīlatva śīlatve śīlatvāni
Accusativeśīlatvam śīlatve śīlatvāni
Instrumentalśīlatvena śīlatvābhyām śīlatvaiḥ
Dativeśīlatvāya śīlatvābhyām śīlatvebhyaḥ
Ablativeśīlatvāt śīlatvābhyām śīlatvebhyaḥ
Genitiveśīlatvasya śīlatvayoḥ śīlatvānām
Locativeśīlatve śīlatvayoḥ śīlatveṣu

Compound śīlatva -

Adverb -śīlatvam -śīlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria