Declension table of ?śīlasamādāna

Deva

NeuterSingularDualPlural
Nominativeśīlasamādānam śīlasamādāne śīlasamādānāni
Vocativeśīlasamādāna śīlasamādāne śīlasamādānāni
Accusativeśīlasamādānam śīlasamādāne śīlasamādānāni
Instrumentalśīlasamādānena śīlasamādānābhyām śīlasamādānaiḥ
Dativeśīlasamādānāya śīlasamādānābhyām śīlasamādānebhyaḥ
Ablativeśīlasamādānāt śīlasamādānābhyām śīlasamādānebhyaḥ
Genitiveśīlasamādānasya śīlasamādānayoḥ śīlasamādānānām
Locativeśīlasamādāne śīlasamādānayoḥ śīlasamādāneṣu

Compound śīlasamādāna -

Adverb -śīlasamādānam -śīlasamādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria