Declension table of ?śīlaguptā

Deva

FeminineSingularDualPlural
Nominativeśīlaguptā śīlagupte śīlaguptāḥ
Vocativeśīlagupte śīlagupte śīlaguptāḥ
Accusativeśīlaguptām śīlagupte śīlaguptāḥ
Instrumentalśīlaguptayā śīlaguptābhyām śīlaguptābhiḥ
Dativeśīlaguptāyai śīlaguptābhyām śīlaguptābhyaḥ
Ablativeśīlaguptāyāḥ śīlaguptābhyām śīlaguptābhyaḥ
Genitiveśīlaguptāyāḥ śīlaguptayoḥ śīlaguptānām
Locativeśīlaguptāyām śīlaguptayoḥ śīlaguptāsu

Adverb -śīlaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria