Declension table of ?śīlagupta

Deva

NeuterSingularDualPlural
Nominativeśīlaguptam śīlagupte śīlaguptāni
Vocativeśīlagupta śīlagupte śīlaguptāni
Accusativeśīlaguptam śīlagupte śīlaguptāni
Instrumentalśīlaguptena śīlaguptābhyām śīlaguptaiḥ
Dativeśīlaguptāya śīlaguptābhyām śīlaguptebhyaḥ
Ablativeśīlaguptāt śīlaguptābhyām śīlaguptebhyaḥ
Genitiveśīlaguptasya śīlaguptayoḥ śīlaguptānām
Locativeśīlagupte śīlaguptayoḥ śīlagupteṣu

Compound śīlagupta -

Adverb -śīlaguptam -śīlaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria