Declension table of ?śīlabhaṅga

Deva

MasculineSingularDualPlural
Nominativeśīlabhaṅgaḥ śīlabhaṅgau śīlabhaṅgāḥ
Vocativeśīlabhaṅga śīlabhaṅgau śīlabhaṅgāḥ
Accusativeśīlabhaṅgam śīlabhaṅgau śīlabhaṅgān
Instrumentalśīlabhaṅgena śīlabhaṅgābhyām śīlabhaṅgaiḥ śīlabhaṅgebhiḥ
Dativeśīlabhaṅgāya śīlabhaṅgābhyām śīlabhaṅgebhyaḥ
Ablativeśīlabhaṅgāt śīlabhaṅgābhyām śīlabhaṅgebhyaḥ
Genitiveśīlabhaṅgasya śīlabhaṅgayoḥ śīlabhaṅgānām
Locativeśīlabhaṅge śīlabhaṅgayoḥ śīlabhaṅgeṣu

Compound śīlabhaṅga -

Adverb -śīlabhaṅgam -śīlabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria