Declension table of ?śīlabhadra

Deva

MasculineSingularDualPlural
Nominativeśīlabhadraḥ śīlabhadrau śīlabhadrāḥ
Vocativeśīlabhadra śīlabhadrau śīlabhadrāḥ
Accusativeśīlabhadram śīlabhadrau śīlabhadrān
Instrumentalśīlabhadreṇa śīlabhadrābhyām śīlabhadraiḥ śīlabhadrebhiḥ
Dativeśīlabhadrāya śīlabhadrābhyām śīlabhadrebhyaḥ
Ablativeśīlabhadrāt śīlabhadrābhyām śīlabhadrebhyaḥ
Genitiveśīlabhadrasya śīlabhadrayoḥ śīlabhadrāṇām
Locativeśīlabhadre śīlabhadrayoḥ śīlabhadreṣu

Compound śīlabhadra -

Adverb -śīlabhadram -śīlabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria