Declension table of ?śīlabhāj

Deva

NeuterSingularDualPlural
Nominativeśīlabhāk śīlabhājī śīlabhāñji
Vocativeśīlabhāk śīlabhājī śīlabhāñji
Accusativeśīlabhāk śīlabhājī śīlabhāñji
Instrumentalśīlabhājā śīlabhāgbhyām śīlabhāgbhiḥ
Dativeśīlabhāje śīlabhāgbhyām śīlabhāgbhyaḥ
Ablativeśīlabhājaḥ śīlabhāgbhyām śīlabhāgbhyaḥ
Genitiveśīlabhājaḥ śīlabhājoḥ śīlabhājām
Locativeśīlabhāji śīlabhājoḥ śīlabhākṣu

Compound śīlabhāk -

Adverb -śīlabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria