Declension table of ?śīlāṅka

Deva

MasculineSingularDualPlural
Nominativeśīlāṅkaḥ śīlāṅkau śīlāṅkāḥ
Vocativeśīlāṅka śīlāṅkau śīlāṅkāḥ
Accusativeśīlāṅkam śīlāṅkau śīlāṅkān
Instrumentalśīlāṅkena śīlāṅkābhyām śīlāṅkaiḥ śīlāṅkebhiḥ
Dativeśīlāṅkāya śīlāṅkābhyām śīlāṅkebhyaḥ
Ablativeśīlāṅkāt śīlāṅkābhyām śīlāṅkebhyaḥ
Genitiveśīlāṅkasya śīlāṅkayoḥ śīlāṅkānām
Locativeśīlāṅke śīlāṅkayoḥ śīlāṅkeṣu

Compound śīlāṅka -

Adverb -śīlāṅkam -śīlāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria