Declension table of ?śīlāḍhya

Deva

MasculineSingularDualPlural
Nominativeśīlāḍhyaḥ śīlāḍhyau śīlāḍhyāḥ
Vocativeśīlāḍhya śīlāḍhyau śīlāḍhyāḥ
Accusativeśīlāḍhyam śīlāḍhyau śīlāḍhyān
Instrumentalśīlāḍhyena śīlāḍhyābhyām śīlāḍhyaiḥ śīlāḍhyebhiḥ
Dativeśīlāḍhyāya śīlāḍhyābhyām śīlāḍhyebhyaḥ
Ablativeśīlāḍhyāt śīlāḍhyābhyām śīlāḍhyebhyaḥ
Genitiveśīlāḍhyasya śīlāḍhyayoḥ śīlāḍhyānām
Locativeśīlāḍhye śīlāḍhyayoḥ śīlāḍhyeṣu

Compound śīlāḍhya -

Adverb -śīlāḍhyam -śīlāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria