Declension table of ?śevālaghoṣī

Deva

FeminineSingularDualPlural
Nominativeśevālaghoṣī śevālaghoṣyau śevālaghoṣyaḥ
Vocativeśevālaghoṣi śevālaghoṣyau śevālaghoṣyaḥ
Accusativeśevālaghoṣīm śevālaghoṣyau śevālaghoṣīḥ
Instrumentalśevālaghoṣyā śevālaghoṣībhyām śevālaghoṣībhiḥ
Dativeśevālaghoṣyai śevālaghoṣībhyām śevālaghoṣībhyaḥ
Ablativeśevālaghoṣyāḥ śevālaghoṣībhyām śevālaghoṣībhyaḥ
Genitiveśevālaghoṣyāḥ śevālaghoṣyoḥ śevālaghoṣīṇām
Locativeśevālaghoṣyām śevālaghoṣyoḥ śevālaghoṣīṣu

Compound śevālaghoṣi - śevālaghoṣī -

Adverb -śevālaghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria