Declension table of ?śeṣaśarīra

Deva

NeuterSingularDualPlural
Nominativeśeṣaśarīram śeṣaśarīre śeṣaśarīrāṇi
Vocativeśeṣaśarīra śeṣaśarīre śeṣaśarīrāṇi
Accusativeśeṣaśarīram śeṣaśarīre śeṣaśarīrāṇi
Instrumentalśeṣaśarīreṇa śeṣaśarīrābhyām śeṣaśarīraiḥ
Dativeśeṣaśarīrāya śeṣaśarīrābhyām śeṣaśarīrebhyaḥ
Ablativeśeṣaśarīrāt śeṣaśarīrābhyām śeṣaśarīrebhyaḥ
Genitiveśeṣaśarīrasya śeṣaśarīrayoḥ śeṣaśarīrāṇām
Locativeśeṣaśarīre śeṣaśarīrayoḥ śeṣaśarīreṣu

Compound śeṣaśarīra -

Adverb -śeṣaśarīram -śeṣaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria