Declension table of ?śeṣasaṅgrahasāroddhāra

Deva

MasculineSingularDualPlural
Nominativeśeṣasaṅgrahasāroddhāraḥ śeṣasaṅgrahasāroddhārau śeṣasaṅgrahasāroddhārāḥ
Vocativeśeṣasaṅgrahasāroddhāra śeṣasaṅgrahasāroddhārau śeṣasaṅgrahasāroddhārāḥ
Accusativeśeṣasaṅgrahasāroddhāram śeṣasaṅgrahasāroddhārau śeṣasaṅgrahasāroddhārān
Instrumentalśeṣasaṅgrahasāroddhāreṇa śeṣasaṅgrahasāroddhārābhyām śeṣasaṅgrahasāroddhāraiḥ śeṣasaṅgrahasāroddhārebhiḥ
Dativeśeṣasaṅgrahasāroddhārāya śeṣasaṅgrahasāroddhārābhyām śeṣasaṅgrahasāroddhārebhyaḥ
Ablativeśeṣasaṅgrahasāroddhārāt śeṣasaṅgrahasāroddhārābhyām śeṣasaṅgrahasāroddhārebhyaḥ
Genitiveśeṣasaṅgrahasāroddhārasya śeṣasaṅgrahasāroddhārayoḥ śeṣasaṅgrahasāroddhārāṇām
Locativeśeṣasaṅgrahasāroddhāre śeṣasaṅgrahasāroddhārayoḥ śeṣasaṅgrahasāroddhāreṣu

Compound śeṣasaṅgrahasāroddhāra -

Adverb -śeṣasaṅgrahasāroddhāram -śeṣasaṅgrahasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria