Declension table of ?śeṣasaṅgrahanāmamālā

Deva

FeminineSingularDualPlural
Nominativeśeṣasaṅgrahanāmamālā śeṣasaṅgrahanāmamāle śeṣasaṅgrahanāmamālāḥ
Vocativeśeṣasaṅgrahanāmamāle śeṣasaṅgrahanāmamāle śeṣasaṅgrahanāmamālāḥ
Accusativeśeṣasaṅgrahanāmamālām śeṣasaṅgrahanāmamāle śeṣasaṅgrahanāmamālāḥ
Instrumentalśeṣasaṅgrahanāmamālayā śeṣasaṅgrahanāmamālābhyām śeṣasaṅgrahanāmamālābhiḥ
Dativeśeṣasaṅgrahanāmamālāyai śeṣasaṅgrahanāmamālābhyām śeṣasaṅgrahanāmamālābhyaḥ
Ablativeśeṣasaṅgrahanāmamālāyāḥ śeṣasaṅgrahanāmamālābhyām śeṣasaṅgrahanāmamālābhyaḥ
Genitiveśeṣasaṅgrahanāmamālāyāḥ śeṣasaṅgrahanāmamālayoḥ śeṣasaṅgrahanāmamālānām
Locativeśeṣasaṅgrahanāmamālāyām śeṣasaṅgrahanāmamālayoḥ śeṣasaṅgrahanāmamālāsu

Adverb -śeṣasaṅgrahanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria