Declension table of ?śeṣakārita

Deva

MasculineSingularDualPlural
Nominativeśeṣakāritaḥ śeṣakāritau śeṣakāritāḥ
Vocativeśeṣakārita śeṣakāritau śeṣakāritāḥ
Accusativeśeṣakāritam śeṣakāritau śeṣakāritān
Instrumentalśeṣakāritena śeṣakāritābhyām śeṣakāritaiḥ śeṣakāritebhiḥ
Dativeśeṣakāritāya śeṣakāritābhyām śeṣakāritebhyaḥ
Ablativeśeṣakāritāt śeṣakāritābhyām śeṣakāritebhyaḥ
Genitiveśeṣakāritasya śeṣakāritayoḥ śeṣakāritānām
Locativeśeṣakārite śeṣakāritayoḥ śeṣakāriteṣu

Compound śeṣakārita -

Adverb -śeṣakāritam -śeṣakāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria