Declension table of ?śeṣagovinda

Deva

MasculineSingularDualPlural
Nominativeśeṣagovindaḥ śeṣagovindau śeṣagovindāḥ
Vocativeśeṣagovinda śeṣagovindau śeṣagovindāḥ
Accusativeśeṣagovindam śeṣagovindau śeṣagovindān
Instrumentalśeṣagovindena śeṣagovindābhyām śeṣagovindaiḥ śeṣagovindebhiḥ
Dativeśeṣagovindāya śeṣagovindābhyām śeṣagovindebhyaḥ
Ablativeśeṣagovindāt śeṣagovindābhyām śeṣagovindebhyaḥ
Genitiveśeṣagovindasya śeṣagovindayoḥ śeṣagovindānām
Locativeśeṣagovinde śeṣagovindayoḥ śeṣagovindeṣu

Compound śeṣagovinda -

Adverb -śeṣagovindam -śeṣagovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria