Declension table of ?śeṣabhojinī

Deva

FeminineSingularDualPlural
Nominativeśeṣabhojinī śeṣabhojinyau śeṣabhojinyaḥ
Vocativeśeṣabhojini śeṣabhojinyau śeṣabhojinyaḥ
Accusativeśeṣabhojinīm śeṣabhojinyau śeṣabhojinīḥ
Instrumentalśeṣabhojinyā śeṣabhojinībhyām śeṣabhojinībhiḥ
Dativeśeṣabhojinyai śeṣabhojinībhyām śeṣabhojinībhyaḥ
Ablativeśeṣabhojinyāḥ śeṣabhojinībhyām śeṣabhojinībhyaḥ
Genitiveśeṣabhojinyāḥ śeṣabhojinyoḥ śeṣabhojinīnām
Locativeśeṣabhojinyām śeṣabhojinyoḥ śeṣabhojinīṣu

Compound śeṣabhojini - śeṣabhojinī -

Adverb -śeṣabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria