Declension table of ?ścotanmayūkhā

Deva

FeminineSingularDualPlural
Nominativeścotanmayūkhā ścotanmayūkhe ścotanmayūkhāḥ
Vocativeścotanmayūkhe ścotanmayūkhe ścotanmayūkhāḥ
Accusativeścotanmayūkhām ścotanmayūkhe ścotanmayūkhāḥ
Instrumentalścotanmayūkhayā ścotanmayūkhābhyām ścotanmayūkhābhiḥ
Dativeścotanmayūkhāyai ścotanmayūkhābhyām ścotanmayūkhābhyaḥ
Ablativeścotanmayūkhāyāḥ ścotanmayūkhābhyām ścotanmayūkhābhyaḥ
Genitiveścotanmayūkhāyāḥ ścotanmayūkhayoḥ ścotanmayūkhānām
Locativeścotanmayūkhāyām ścotanmayūkhayoḥ ścotanmayūkhāsu

Adverb -ścotanmayūkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria