Declension table of ?ścotanmayūkha

Deva

NeuterSingularDualPlural
Nominativeścotanmayūkham ścotanmayūkhe ścotanmayūkhāni
Vocativeścotanmayūkha ścotanmayūkhe ścotanmayūkhāni
Accusativeścotanmayūkham ścotanmayūkhe ścotanmayūkhāni
Instrumentalścotanmayūkhena ścotanmayūkhābhyām ścotanmayūkhaiḥ
Dativeścotanmayūkhāya ścotanmayūkhābhyām ścotanmayūkhebhyaḥ
Ablativeścotanmayūkhāt ścotanmayūkhābhyām ścotanmayūkhebhyaḥ
Genitiveścotanmayūkhasya ścotanmayūkhayoḥ ścotanmayūkhānām
Locativeścotanmayūkhe ścotanmayūkhayoḥ ścotanmayūkheṣu

Compound ścotanmayūkha -

Adverb -ścotanmayūkham -ścotanmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria