Declension table of ?śaśilekhā

Deva

FeminineSingularDualPlural
Nominativeśaśilekhā śaśilekhe śaśilekhāḥ
Vocativeśaśilekhe śaśilekhe śaśilekhāḥ
Accusativeśaśilekhām śaśilekhe śaśilekhāḥ
Instrumentalśaśilekhayā śaśilekhābhyām śaśilekhābhiḥ
Dativeśaśilekhāyai śaśilekhābhyām śaśilekhābhyaḥ
Ablativeśaśilekhāyāḥ śaśilekhābhyām śaśilekhābhyaḥ
Genitiveśaśilekhāyāḥ śaśilekhayoḥ śaśilekhānām
Locativeśaśilekhāyām śaśilekhayoḥ śaśilekhāsu

Adverb -śaśilekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria