Declension table of ?śaśidivākara

Deva

MasculineSingularDualPlural
Nominativeśaśidivākaraḥ śaśidivākarau śaśidivākarāḥ
Vocativeśaśidivākara śaśidivākarau śaśidivākarāḥ
Accusativeśaśidivākaram śaśidivākarau śaśidivākarān
Instrumentalśaśidivākareṇa śaśidivākarābhyām śaśidivākaraiḥ śaśidivākarebhiḥ
Dativeśaśidivākarāya śaśidivākarābhyām śaśidivākarebhyaḥ
Ablativeśaśidivākarāt śaśidivākarābhyām śaśidivākarebhyaḥ
Genitiveśaśidivākarasya śaśidivākarayoḥ śaśidivākarāṇām
Locativeśaśidivākare śaśidivākarayoḥ śaśidivākareṣu

Compound śaśidivākara -

Adverb -śaśidivākaram -śaśidivākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria