Declension table of ?śaśidhara

Deva

MasculineSingularDualPlural
Nominativeśaśidharaḥ śaśidharau śaśidharāḥ
Vocativeśaśidhara śaśidharau śaśidharāḥ
Accusativeśaśidharam śaśidharau śaśidharān
Instrumentalśaśidhareṇa śaśidharābhyām śaśidharaiḥ śaśidharebhiḥ
Dativeśaśidharāya śaśidharābhyām śaśidharebhyaḥ
Ablativeśaśidharāt śaśidharābhyām śaśidharebhyaḥ
Genitiveśaśidharasya śaśidharayoḥ śaśidharāṇām
Locativeśaśidhare śaśidharayoḥ śaśidhareṣu

Compound śaśidhara -

Adverb -śaśidharam -śaśidharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria