Declension table of ?śaśadharācārya

Deva

MasculineSingularDualPlural
Nominativeśaśadharācāryaḥ śaśadharācāryau śaśadharācāryāḥ
Vocativeśaśadharācārya śaśadharācāryau śaśadharācāryāḥ
Accusativeśaśadharācāryam śaśadharācāryau śaśadharācāryān
Instrumentalśaśadharācāryeṇa śaśadharācāryābhyām śaśadharācāryaiḥ śaśadharācāryebhiḥ
Dativeśaśadharācāryāya śaśadharācāryābhyām śaśadharācāryebhyaḥ
Ablativeśaśadharācāryāt śaśadharācāryābhyām śaśadharācāryebhyaḥ
Genitiveśaśadharācāryasya śaśadharācāryayoḥ śaśadharācāryāṇām
Locativeśaśadharācārye śaśadharācāryayoḥ śaśadharācāryeṣu

Compound śaśadharācārya -

Adverb -śaśadharācāryam -śaśadharācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria