Declension table of ?śaśāṅkopala

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkopalaḥ śaśāṅkopalau śaśāṅkopalāḥ
Vocativeśaśāṅkopala śaśāṅkopalau śaśāṅkopalāḥ
Accusativeśaśāṅkopalam śaśāṅkopalau śaśāṅkopalān
Instrumentalśaśāṅkopalena śaśāṅkopalābhyām śaśāṅkopalaiḥ śaśāṅkopalebhiḥ
Dativeśaśāṅkopalāya śaśāṅkopalābhyām śaśāṅkopalebhyaḥ
Ablativeśaśāṅkopalāt śaśāṅkopalābhyām śaśāṅkopalebhyaḥ
Genitiveśaśāṅkopalasya śaśāṅkopalayoḥ śaśāṅkopalānām
Locativeśaśāṅkopale śaśāṅkopalayoḥ śaśāṅkopaleṣu

Compound śaśāṅkopala -

Adverb -śaśāṅkopalam -śaśāṅkopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria