Declension table of ?śaśāṅkakānta

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkakāntaḥ śaśāṅkakāntau śaśāṅkakāntāḥ
Vocativeśaśāṅkakānta śaśāṅkakāntau śaśāṅkakāntāḥ
Accusativeśaśāṅkakāntam śaśāṅkakāntau śaśāṅkakāntān
Instrumentalśaśāṅkakāntena śaśāṅkakāntābhyām śaśāṅkakāntaiḥ śaśāṅkakāntebhiḥ
Dativeśaśāṅkakāntāya śaśāṅkakāntābhyām śaśāṅkakāntebhyaḥ
Ablativeśaśāṅkakāntāt śaśāṅkakāntābhyām śaśāṅkakāntebhyaḥ
Genitiveśaśāṅkakāntasya śaśāṅkakāntayoḥ śaśāṅkakāntānām
Locativeśaśāṅkakānte śaśāṅkakāntayoḥ śaśāṅkakānteṣu

Compound śaśāṅkakānta -

Adverb -śaśāṅkakāntam -śaśāṅkakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria