Declension table of ?śayyāvāsaveśman

Deva

NeuterSingularDualPlural
Nominativeśayyāvāsaveśma śayyāvāsaveśmanī śayyāvāsaveśmāni
Vocativeśayyāvāsaveśman śayyāvāsaveśma śayyāvāsaveśmanī śayyāvāsaveśmāni
Accusativeśayyāvāsaveśma śayyāvāsaveśmanī śayyāvāsaveśmāni
Instrumentalśayyāvāsaveśmanā śayyāvāsaveśmabhyām śayyāvāsaveśmabhiḥ
Dativeśayyāvāsaveśmane śayyāvāsaveśmabhyām śayyāvāsaveśmabhyaḥ
Ablativeśayyāvāsaveśmanaḥ śayyāvāsaveśmabhyām śayyāvāsaveśmabhyaḥ
Genitiveśayyāvāsaveśmanaḥ śayyāvāsaveśmanoḥ śayyāvāsaveśmanām
Locativeśayyāvāsaveśmani śayyāvāsaveśmanoḥ śayyāvāsaveśmasu

Compound śayyāvāsaveśma -

Adverb -śayyāvāsaveśma -śayyāvāsaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria