Declension table of ?śayyāsanasthā

Deva

FeminineSingularDualPlural
Nominativeśayyāsanasthā śayyāsanasthe śayyāsanasthāḥ
Vocativeśayyāsanasthe śayyāsanasthe śayyāsanasthāḥ
Accusativeśayyāsanasthām śayyāsanasthe śayyāsanasthāḥ
Instrumentalśayyāsanasthayā śayyāsanasthābhyām śayyāsanasthābhiḥ
Dativeśayyāsanasthāyai śayyāsanasthābhyām śayyāsanasthābhyaḥ
Ablativeśayyāsanasthāyāḥ śayyāsanasthābhyām śayyāsanasthābhyaḥ
Genitiveśayyāsanasthāyāḥ śayyāsanasthayoḥ śayyāsanasthānām
Locativeśayyāsanasthāyām śayyāsanasthayoḥ śayyāsanasthāsu

Adverb -śayyāsanastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria