Declension table of ?śayyāpālatva

Deva

NeuterSingularDualPlural
Nominativeśayyāpālatvam śayyāpālatve śayyāpālatvāni
Vocativeśayyāpālatva śayyāpālatve śayyāpālatvāni
Accusativeśayyāpālatvam śayyāpālatve śayyāpālatvāni
Instrumentalśayyāpālatvena śayyāpālatvābhyām śayyāpālatvaiḥ
Dativeśayyāpālatvāya śayyāpālatvābhyām śayyāpālatvebhyaḥ
Ablativeśayyāpālatvāt śayyāpālatvābhyām śayyāpālatvebhyaḥ
Genitiveśayyāpālatvasya śayyāpālatvayoḥ śayyāpālatvānām
Locativeśayyāpālatve śayyāpālatvayoḥ śayyāpālatveṣu

Compound śayyāpālatva -

Adverb -śayyāpālatvam -śayyāpālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria