Declension table of ?śayyāntara

Deva

NeuterSingularDualPlural
Nominativeśayyāntaram śayyāntare śayyāntarāṇi
Vocativeśayyāntara śayyāntare śayyāntarāṇi
Accusativeśayyāntaram śayyāntare śayyāntarāṇi
Instrumentalśayyāntareṇa śayyāntarābhyām śayyāntaraiḥ
Dativeśayyāntarāya śayyāntarābhyām śayyāntarebhyaḥ
Ablativeśayyāntarāt śayyāntarābhyām śayyāntarebhyaḥ
Genitiveśayyāntarasya śayyāntarayoḥ śayyāntarāṇām
Locativeśayyāntare śayyāntarayoḥ śayyāntareṣu

Compound śayyāntara -

Adverb -śayyāntaram -śayyāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria