Declension table of ?śayyāgṛha

Deva

NeuterSingularDualPlural
Nominativeśayyāgṛham śayyāgṛhe śayyāgṛhāṇi
Vocativeśayyāgṛha śayyāgṛhe śayyāgṛhāṇi
Accusativeśayyāgṛham śayyāgṛhe śayyāgṛhāṇi
Instrumentalśayyāgṛheṇa śayyāgṛhābhyām śayyāgṛhaiḥ
Dativeśayyāgṛhāya śayyāgṛhābhyām śayyāgṛhebhyaḥ
Ablativeśayyāgṛhāt śayyāgṛhābhyām śayyāgṛhebhyaḥ
Genitiveśayyāgṛhasya śayyāgṛhayoḥ śayyāgṛhāṇām
Locativeśayyāgṛhe śayyāgṛhayoḥ śayyāgṛheṣu

Compound śayyāgṛha -

Adverb -śayyāgṛham -śayyāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria