Declension table of ?śayyādāna

Deva

NeuterSingularDualPlural
Nominativeśayyādānam śayyādāne śayyādānāni
Vocativeśayyādāna śayyādāne śayyādānāni
Accusativeśayyādānam śayyādāne śayyādānāni
Instrumentalśayyādānena śayyādānābhyām śayyādānaiḥ
Dativeśayyādānāya śayyādānābhyām śayyādānebhyaḥ
Ablativeśayyādānāt śayyādānābhyām śayyādānebhyaḥ
Genitiveśayyādānasya śayyādānayoḥ śayyādānānām
Locativeśayyādāne śayyādānayoḥ śayyādāneṣu

Compound śayyādāna -

Adverb -śayyādānam -śayyādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria