Declension table of ?śayanīyavāsa

Deva

MasculineSingularDualPlural
Nominativeśayanīyavāsaḥ śayanīyavāsau śayanīyavāsāḥ
Vocativeśayanīyavāsa śayanīyavāsau śayanīyavāsāḥ
Accusativeśayanīyavāsam śayanīyavāsau śayanīyavāsān
Instrumentalśayanīyavāsena śayanīyavāsābhyām śayanīyavāsaiḥ śayanīyavāsebhiḥ
Dativeśayanīyavāsāya śayanīyavāsābhyām śayanīyavāsebhyaḥ
Ablativeśayanīyavāsāt śayanīyavāsābhyām śayanīyavāsebhyaḥ
Genitiveśayanīyavāsasya śayanīyavāsayoḥ śayanīyavāsānām
Locativeśayanīyavāse śayanīyavāsayoḥ śayanīyavāseṣu

Compound śayanīyavāsa -

Adverb -śayanīyavāsam -śayanīyavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria