Declension table of ?śayanaikadaśī

Deva

FeminineSingularDualPlural
Nominativeśayanaikadaśī śayanaikadaśyau śayanaikadaśyaḥ
Vocativeśayanaikadaśi śayanaikadaśyau śayanaikadaśyaḥ
Accusativeśayanaikadaśīm śayanaikadaśyau śayanaikadaśīḥ
Instrumentalśayanaikadaśyā śayanaikadaśībhyām śayanaikadaśībhiḥ
Dativeśayanaikadaśyai śayanaikadaśībhyām śayanaikadaśībhyaḥ
Ablativeśayanaikadaśyāḥ śayanaikadaśībhyām śayanaikadaśībhyaḥ
Genitiveśayanaikadaśyāḥ śayanaikadaśyoḥ śayanaikadaśīnām
Locativeśayanaikadaśyām śayanaikadaśyoḥ śayanaikadaśīṣu

Compound śayanaikadaśi - śayanaikadaśī -

Adverb -śayanaikadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria