Declension table of ?śayāṇḍī

Deva

FeminineSingularDualPlural
Nominativeśayāṇḍī śayāṇḍyau śayāṇḍyaḥ
Vocativeśayāṇḍi śayāṇḍyau śayāṇḍyaḥ
Accusativeśayāṇḍīm śayāṇḍyau śayāṇḍīḥ
Instrumentalśayāṇḍyā śayāṇḍībhyām śayāṇḍībhiḥ
Dativeśayāṇḍyai śayāṇḍībhyām śayāṇḍībhyaḥ
Ablativeśayāṇḍyāḥ śayāṇḍībhyām śayāṇḍībhyaḥ
Genitiveśayāṇḍyāḥ śayāṇḍyoḥ śayāṇḍīnām
Locativeśayāṇḍyām śayāṇḍyoḥ śayāṇḍīṣu

Compound śayāṇḍi - śayāṇḍī -

Adverb -śayāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria