Declension table of ?śayāṇḍaka

Deva

MasculineSingularDualPlural
Nominativeśayāṇḍakaḥ śayāṇḍakau śayāṇḍakāḥ
Vocativeśayāṇḍaka śayāṇḍakau śayāṇḍakāḥ
Accusativeśayāṇḍakam śayāṇḍakau śayāṇḍakān
Instrumentalśayāṇḍakena śayāṇḍakābhyām śayāṇḍakaiḥ śayāṇḍakebhiḥ
Dativeśayāṇḍakāya śayāṇḍakābhyām śayāṇḍakebhyaḥ
Ablativeśayāṇḍakāt śayāṇḍakābhyām śayāṇḍakebhyaḥ
Genitiveśayāṇḍakasya śayāṇḍakayoḥ śayāṇḍakānām
Locativeśayāṇḍake śayāṇḍakayoḥ śayāṇḍakeṣu

Compound śayāṇḍaka -

Adverb -śayāṇḍakam -śayāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria