Declension table of ?śayāṇḍa

Deva

NeuterSingularDualPlural
Nominativeśayāṇḍam śayāṇḍe śayāṇḍāni
Vocativeśayāṇḍa śayāṇḍe śayāṇḍāni
Accusativeśayāṇḍam śayāṇḍe śayāṇḍāni
Instrumentalśayāṇḍena śayāṇḍābhyām śayāṇḍaiḥ
Dativeśayāṇḍāya śayāṇḍābhyām śayāṇḍebhyaḥ
Ablativeśayāṇḍāt śayāṇḍābhyām śayāṇḍebhyaḥ
Genitiveśayāṇḍasya śayāṇḍayoḥ śayāṇḍānām
Locativeśayāṇḍe śayāṇḍayoḥ śayāṇḍeṣu

Compound śayāṇḍa -

Adverb -śayāṇḍam -śayāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria