Declension table of ?śayāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśayāṇḍaḥ śayāṇḍau śayāṇḍāḥ
Vocativeśayāṇḍa śayāṇḍau śayāṇḍāḥ
Accusativeśayāṇḍam śayāṇḍau śayāṇḍān
Instrumentalśayāṇḍena śayāṇḍābhyām śayāṇḍaiḥ śayāṇḍebhiḥ
Dativeśayāṇḍāya śayāṇḍābhyām śayāṇḍebhyaḥ
Ablativeśayāṇḍāt śayāṇḍābhyām śayāṇḍebhyaḥ
Genitiveśayāṇḍasya śayāṇḍayoḥ śayāṇḍānām
Locativeśayāṇḍe śayāṇḍayoḥ śayāṇḍeṣu

Compound śayāṇḍa -

Adverb -śayāṇḍam -śayāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria