Declension table of ?śayaṇḍabhakta

Deva

MasculineSingularDualPlural
Nominativeśayaṇḍabhaktaḥ śayaṇḍabhaktau śayaṇḍabhaktāḥ
Vocativeśayaṇḍabhakta śayaṇḍabhaktau śayaṇḍabhaktāḥ
Accusativeśayaṇḍabhaktam śayaṇḍabhaktau śayaṇḍabhaktān
Instrumentalśayaṇḍabhaktena śayaṇḍabhaktābhyām śayaṇḍabhaktaiḥ śayaṇḍabhaktebhiḥ
Dativeśayaṇḍabhaktāya śayaṇḍabhaktābhyām śayaṇḍabhaktebhyaḥ
Ablativeśayaṇḍabhaktāt śayaṇḍabhaktābhyām śayaṇḍabhaktebhyaḥ
Genitiveśayaṇḍabhaktasya śayaṇḍabhaktayoḥ śayaṇḍabhaktānām
Locativeśayaṇḍabhakte śayaṇḍabhaktayoḥ śayaṇḍabhakteṣu

Compound śayaṇḍabhakta -

Adverb -śayaṇḍabhaktam -śayaṇḍabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria