Declension table of ?śavabhasman

Deva

NeuterSingularDualPlural
Nominativeśavabhasma śavabhasmanī śavabhasmāni
Vocativeśavabhasman śavabhasma śavabhasmanī śavabhasmāni
Accusativeśavabhasma śavabhasmanī śavabhasmāni
Instrumentalśavabhasmanā śavabhasmabhyām śavabhasmabhiḥ
Dativeśavabhasmane śavabhasmabhyām śavabhasmabhyaḥ
Ablativeśavabhasmanaḥ śavabhasmabhyām śavabhasmabhyaḥ
Genitiveśavabhasmanaḥ śavabhasmanoḥ śavabhasmanām
Locativeśavabhasmani śavabhasmanoḥ śavabhasmasu

Compound śavabhasma -

Adverb -śavabhasma -śavabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria