Declension table of ?śauryopārjita

Deva

NeuterSingularDualPlural
Nominativeśauryopārjitam śauryopārjite śauryopārjitāni
Vocativeśauryopārjita śauryopārjite śauryopārjitāni
Accusativeśauryopārjitam śauryopārjite śauryopārjitāni
Instrumentalśauryopārjitena śauryopārjitābhyām śauryopārjitaiḥ
Dativeśauryopārjitāya śauryopārjitābhyām śauryopārjitebhyaḥ
Ablativeśauryopārjitāt śauryopārjitābhyām śauryopārjitebhyaḥ
Genitiveśauryopārjitasya śauryopārjitayoḥ śauryopārjitānām
Locativeśauryopārjite śauryopārjitayoḥ śauryopārjiteṣu

Compound śauryopārjita -

Adverb -śauryopārjitam -śauryopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria