Declension table of ?śauryavat

Deva

NeuterSingularDualPlural
Nominativeśauryavat śauryavantī śauryavatī śauryavanti
Vocativeśauryavat śauryavantī śauryavatī śauryavanti
Accusativeśauryavat śauryavantī śauryavatī śauryavanti
Instrumentalśauryavatā śauryavadbhyām śauryavadbhiḥ
Dativeśauryavate śauryavadbhyām śauryavadbhyaḥ
Ablativeśauryavataḥ śauryavadbhyām śauryavadbhyaḥ
Genitiveśauryavataḥ śauryavatoḥ śauryavatām
Locativeśauryavati śauryavatoḥ śauryavatsu

Adverb -śauryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria