Declension table of ?śaunikā

Deva

FeminineSingularDualPlural
Nominativeśaunikā śaunike śaunikāḥ
Vocativeśaunike śaunike śaunikāḥ
Accusativeśaunikām śaunike śaunikāḥ
Instrumentalśaunikayā śaunikābhyām śaunikābhiḥ
Dativeśaunikāyai śaunikābhyām śaunikābhyaḥ
Ablativeśaunikāyāḥ śaunikābhyām śaunikābhyaḥ
Genitiveśaunikāyāḥ śaunikayoḥ śaunikānām
Locativeśaunikāyām śaunikayoḥ śaunikāsu

Adverb -śaunikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria