Declension table of ?śaunaḥśepi

Deva

MasculineSingularDualPlural
Nominativeśaunaḥśepiḥ śaunaḥśepī śaunaḥśepayaḥ
Vocativeśaunaḥśepe śaunaḥśepī śaunaḥśepayaḥ
Accusativeśaunaḥśepim śaunaḥśepī śaunaḥśepīn
Instrumentalśaunaḥśepinā śaunaḥśepibhyām śaunaḥśepibhiḥ
Dativeśaunaḥśepaye śaunaḥśepibhyām śaunaḥśepibhyaḥ
Ablativeśaunaḥśepeḥ śaunaḥśepibhyām śaunaḥśepibhyaḥ
Genitiveśaunaḥśepeḥ śaunaḥśepyoḥ śaunaḥśepīnām
Locativeśaunaḥśepau śaunaḥśepyoḥ śaunaḥśepiṣu

Compound śaunaḥśepi -

Adverb -śaunaḥśepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria