Declension table of ?śaulpha

Deva

NeuterSingularDualPlural
Nominativeśaulpham śaulphe śaulphāni
Vocativeśaulpha śaulphe śaulphāni
Accusativeśaulpham śaulphe śaulphāni
Instrumentalśaulphena śaulphābhyām śaulphaiḥ
Dativeśaulphāya śaulphābhyām śaulphebhyaḥ
Ablativeśaulphāt śaulphābhyām śaulphebhyaḥ
Genitiveśaulphasya śaulphayoḥ śaulphānām
Locativeśaulphe śaulphayoḥ śaulpheṣu

Compound śaulpha -

Adverb -śaulpham -śaulphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria