Declension table of ?śauktikā

Deva

FeminineSingularDualPlural
Nominativeśauktikā śauktike śauktikāḥ
Vocativeśauktike śauktike śauktikāḥ
Accusativeśauktikām śauktike śauktikāḥ
Instrumentalśauktikayā śauktikābhyām śauktikābhiḥ
Dativeśauktikāyai śauktikābhyām śauktikābhyaḥ
Ablativeśauktikāyāḥ śauktikābhyām śauktikābhyaḥ
Genitiveśauktikāyāḥ śauktikayoḥ śauktikānām
Locativeśauktikāyām śauktikayoḥ śauktikāsu

Adverb -śauktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria