Declension table of ?śaukla

Deva

MasculineSingularDualPlural
Nominativeśauklaḥ śauklau śauklāḥ
Vocativeśaukla śauklau śauklāḥ
Accusativeśauklam śauklau śauklān
Instrumentalśauklena śauklābhyām śauklaiḥ śauklebhiḥ
Dativeśauklāya śauklābhyām śauklebhyaḥ
Ablativeśauklāt śauklābhyām śauklebhyaḥ
Genitiveśauklasya śauklayoḥ śauklānām
Locativeśaukle śauklayoḥ śaukleṣu

Compound śaukla -

Adverb -śauklam -śauklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria