Declension table of ?śauki

Deva

MasculineSingularDualPlural
Nominativeśaukiḥ śaukī śaukayaḥ
Vocativeśauke śaukī śaukayaḥ
Accusativeśaukim śaukī śaukīn
Instrumentalśaukinā śaukibhyām śaukibhiḥ
Dativeśaukaye śaukibhyām śaukibhyaḥ
Ablativeśaukeḥ śaukibhyām śaukibhyaḥ
Genitiveśaukeḥ śaukyoḥ śaukīnām
Locativeśaukau śaukyoḥ śaukiṣu

Compound śauki -

Adverb -śauki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria