Declension table of ?śauṅgya

Deva

MasculineSingularDualPlural
Nominativeśauṅgyaḥ śauṅgyau śauṅgyāḥ
Vocativeśauṅgya śauṅgyau śauṅgyāḥ
Accusativeśauṅgyam śauṅgyau śauṅgyān
Instrumentalśauṅgyena śauṅgyābhyām śauṅgyaiḥ śauṅgyebhiḥ
Dativeśauṅgyāya śauṅgyābhyām śauṅgyebhyaḥ
Ablativeśauṅgyāt śauṅgyābhyām śauṅgyebhyaḥ
Genitiveśauṅgyasya śauṅgyayoḥ śauṅgyānām
Locativeśauṅgye śauṅgyayoḥ śauṅgyeṣu

Compound śauṅgya -

Adverb -śauṅgyam -śauṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria